A 1229-17 Jalapratiṣṭhāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1229/17
Title: Jalapratiṣṭhāvidhi
Dimensions: 18.8 x 8 cm x 23 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/854
Remarks:


Reel No. A 1229-17 MTM Inventory No.: 95396

Reel No.: A 1229/17a

Title Jalapratiṣṭhāvidhi

Remarks This is the first part of a MTM which also contains the texts Pañcagavyasādhanasūtra and Indrādidevastuti.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 17.5 x 7.5 cm

Folios 23

Lines per Folio 20

Place of Deposit NAK

Accession No. 1/1696-854

Manuscript Features

Excerpts

Beginning

❖ oṁ namo varuṇāya devāya || (2)

pehnu hṅava teva, cyāhnu hṅa teva(3) pithi pūjā choya || maṇḍapa(4) goya, pramāna ku 12 || || (5)

hṅathukuhnu brāhmaṇa yajamā(6)nādi ekabhakta yāya, rātrau(7) brāhmaṇena yathāśakti gāya(8)tri jāpa 1008 || bhūmiśajyā || (9)

santikuhnu prātasnānādi ni(10)tyakarma kārayeta || || (exp. 3left1-10)

End

ya(6)t puṇyaṃ sarvvam īśvaryyaṃ, sarvva(7)lakṣmī ca santati |

paraca(8)krapraśamanī, mahāśānti(9)kalaṃ paraṃ |

mahāsobhājña(10)kaṃ caiva, mahāsaujñam eva ca || (11)

paratre ca paraṃmokṣa para(12)meś ca jalāgati || || (exp. 18right5-12)

Colophon

thvate ja(14)lapratiṣṭhā ||

atha caruhoma mantraḥ || (exp. 18right13-14)

phalastuti || (10)

ṣaṣṭhikoṭI sahasrāṇI, aṃbu(11)dānañcacaitrayaṃ |

krīḍantite(12)śvetapure ekadukaṃdvijo(13)ttamaiḥ || adyasvatrāṅgamana pu(14)rvvakākṣaya vahulokya vyāpti(15)kāma idaṃ toyuṃ varuṇadeva(16)taṃ, stubhyamahaṃ saṃpradade || || (17) dakṣiṇā, yajamāna āśī(18)rvvāda ||

iti caturthī karma(19) samāptaḥ || || || (exp. 21 right9-19)

Microfilm Details

Reel No. A 1229/17a

Date of Filming 01-06-1987

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps.1-21.

Catalogued by KT/RS

Date 02-02-2006

Bibliography